यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खडक्किका, स्त्री, (खडक् इत्यव्यक्तशब्दं करोतीति । कृ + बाहुलकात् डः ततो गौरादित्वात् ङीष् । ततः स्वार्थे कन् टाप् पूर्ब्बह्रस्वश्च ।) पक्षद्वारम् । इति हाराबली ॥ खड्किद्वार इति भाषा ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खडक्किका¦ f. (-का) A private or back door, a small venetian door or window.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खडक्किका = खटक्क्L.

"https://sa.wiktionary.org/w/index.php?title=खडक्किका&oldid=314771" इत्यस्माद् प्रतिप्राप्तम्