यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गकोषः, पुं, खड्गलता । तत्पर्य्यायः । खड्गपत्रः २ खड्गिमारः ३ अश्वपुच्छकः ४ । इति शब्दचन्द्रिका ॥ (खड्गस्य कोषः ।) खड्गाधारः । खाप इति भाषा । अयं व्युत्- पत्तिलब्धोऽर्थः ॥

"https://sa.wiktionary.org/w/index.php?title=खड्गकोषः&oldid=130431" इत्यस्माद् प्रतिप्राप्तम्