यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गफल(क)¦ पु॰ खड्गः फलमिव त्वगावृतत्वात् मध्ये यस्यवा कप्। (खाप) इति ख्याते असिपिधाने त्रिका॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गफल/ खड्ग--फल n. = -धाराL.

"https://sa.wiktionary.org/w/index.php?title=खड्गफल&oldid=498322" इत्यस्माद् प्रतिप्राप्तम्