यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डम्, क्ली, (खडि + धञ् । इदित्वात् नुम् ।) विड्लवणम् । इति राजनिर्घण्टः ॥ इक्षुवि- कारः । अस्य गुणाः । वृष्यतमत्वम् । चक्षु- ष्यत्वम् ॥ वातपित्तनाशित्वञ्च । इति राजवल्लभः ॥ (अस्य गुणाः यथा, -- “खण्डन्तु मधुरं वृष्यं चक्षुष्यं बृंहणं हिमम् । वातपित्तहरं स्निग्धं बल्यं वान्तिहरं परम् ॥” मधुखण्डगुणाः यथा, -- “मधुजा शर्करा रूक्षा कफपित्तहरी गुरुः । छर्द्यतीसारतृड्दाहरक्तहृत्तुवरा हिमा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

खण्डः, पुं, क्ली, (खडि + घञ् इदित्वात् नुम् ।) एक- देशः । तत्पर्य्यायः । भित्तम् २ शकलम् ३ । इत्य- मरः । १ । ३ । १६ ॥ (यथा, मार्कण्डेये । ८३ । २६ । “धुतशृङ्गविभिन्नाश्च खण्डखण्डं ययुर्घनाः ॥” अब्जादिसमूहः । इत्यमरः । १ । १० । ४२ ।)

खण्डः, पुं, (खडि + घञ् ।) इक्षुविकारः । खा~ड इति भाषा । मणिदोषः । इति मेदिनी ॥ (योगि- विशेषः । यथा, हठयोगदीपिकायाम् । १ । ८ । “भानुकीनारदेवश्च खण्डः कापालिकस्तथा ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्ड पुं-नपुं।

खण्डमात्रम्

समानार्थक:भित्त,शकल,खण्ड,अर्ध,शल्क

1।3।16।1।3

भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके। चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्ड¦ पु॰ खडि--घञ्।

१ भेदे
“खण्डं खण्डं ययुघंनाः” देवीमाहात्म्यम्।

२ विड्लवणे,

३ इक्षुविकारभेदे(खां ड) न॰ राजनि॰। खण्ड गुणाः इक्षुशब्दे

९१

० पृ॰उक्ताः।
“षष्ठःखण्ड नखण्डखाद्यसहजक्षोदक्षमे” नैष॰। कर्मणि घञ्।

६ एकदेशे पु॰ न॰ अमरः।
“ताराधिप-खण्डधारी” कुमा॰ काशीखण्डः केदारखण्ड इत्यादि।

७ मणिदोषभेदे मेदि॰। कर्मणि घञ्।

८ खण्डिते त्रि॰
“खण्डाशौचिपितुर्मृतौ” स्मृतिः
“न खण्डे खण्डमिष्यते” स्मृतिः ततः पृथ्वा॰ भावे इमनिच्। खण्डिमन् खण्ड-भावे पु॰। उत्करा॰ चतुरर्थ्यां छ। खण्डीय खण्डसन्निकृष्टदेशादौ त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्ड¦ mn. (-ण्डः-ण्डं)
1. A piece, a part, a fragment, a portion.
2. A chap- ter, a section.
3. A term in an equation. m. (-ण्डः)
1. A flaw in a jewel.
2. Treacle or molasses partially dried or candied. n. (-ण्डं)
1. A sort of sugar cane.
2. Black salt. E. खडि to break, and घञ् affix or खन् to tear, affix ड, and न changed to ण।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्ड [khaṇḍa], a. [खण्ड्-घञ्]

Broken, divided, torn asunder; ˚देवकुलम् Pt.2 a temple in ruins.

Having chasms, gaps or breaks.

Defective, deficient.

ण़्डः, ण्डम् A break, chasm, gap, fissure, fracture.

A piece, part, fragment, portion; दिवः कान्तिमत्खण्डमेकम् Me.3; काष्ठ˚, मांस˚ &c.

A section of a work, chapter.

A multitude, an assemblage, group; छित्त्वा कर्पूरखण्डान्वृतिमिह कुरुते कोद्रवाणां समन्तात् Bh.2.1; तरुखण्डस्य K.23; Māl.5.23, 8.1.

A term in an equation.

A continent.

ण्डः Candied sugar.

A flaw in a jewel.

ण्डम् A kind of salt.

A sort of sugar-cane. (In comp.-खण्ड means 'partial', 'incomplete').

Comp. अभ्रम् scattered clouds.

the impression of the teeth in amorous sports; खण्डाभ्रमभ्रवेशे स्यात् तथा दन्तक्षतान्तरे Medinī.

आलिः a measure of oil.

a pond or lake.

a woman whose husband has been guilty of infidelity.-इन्दुः the crescent moon. ˚मण्डनः the god Śiva; खण्डे- न्दुमण्डनाचार्यां मण्डनत्वमखण्डितम् Rāj. T. 1.28. -कथा a short tale.

कर्णः a kind of bulbous plant.

sweet potato. -काव्यम् a small poem, such as the मेघदूत; it is thus defined: खण्डकाव्यं भवेत् काव्यस्यैकदेशानुसारि च S. D. 564. -जः a kind of sugar. -तालः (in music) a kind of measure. -धारा scissors.

परशुः an epithet of Śiva. महश्वर्यं लीलाजनितजगतः खण्डपरशोः G. L.1; येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते Mv.2.33.

an epithet of Parasurāma, son of Jamadagni.

an epithet of Viṣṇu.

पशुः N. of Śiva.

of Parasurāma.

of Rāhu.

an elephant with a broken tusk. -पालः a confectioner.

प्रलयः a partial destruction of the universe in which all the spheres beneath Svarga are dissolved in one common ruin.

a quarrel. -फलम् canned fruit; Gaṇeśa. P.1.147-57. -मण्डल a. gibbous, not full or round. (-लम्) the segment of a circle.-मोदकः a kind of sugar. -लवणम् a kind of salt.-विकारः sugar. -शर्करा candied sugar; दधिमण्डोदका दिव्याः खण्डशर्करवालुकाः Mb. 12.284.44. -शीला a loose woman, an unchaste wife.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्ड mf( आ)n. broken , having chasms or gaps or breaks Sus3r. VarBr2S. Pa1n2. 2-1 , 30 Ka1s3.

खण्ड mf( आ)n. deficient , defective , crippled(See. षण्ड) A1p. S3a1n3khS3r. xvi , 18 , 18 Sch.

खण्ड mf( आ)n. (in comp. or ifc. Pa1n2. 2-2 , 38 Pat. )

खण्ड mf( आ)n. not full (as the moon) Ka1tyS3r. Sch. Subh.

खण्ड mn. ( g. अर्धर्चा-दि)" a break or gap " , See. केदार-ख्

खण्ड mn. a piece , part , fragment , portion R. Sus3r. Megh. etc. ( इन्दोः ख्or तारा-धिप-ख्[See. also खण्डे-न्दु] " the crescent " Prasannar. )

खण्ड mn. treacle or molasses partially dried , candied sugar Bhpr. Naish. Sa1h.

खण्ड mn. a section of a work , part , chapter( e.g. of AitA1r. KenUp. etc. )

खण्ड mn. a continent Gan2it.

खण्ड mn. (in alg. ) a term in an equation Gan2it.

खण्ड mn. a party , number , multitude , assemblage MBh. (sometimes not to be distinguished from षण्ड) R. i , 30 , 15 etc. ( ifc. m. or n. See. Ka1s3. on Pa1n2. 4-2 , 38 and 51 )

खण्ड m. a flaw in a jewel L.

खण्ड m. a calf with horns half grown Gal.

खण्ड m. (in music) a kind of measure

खण्ड m. pl. N. of a people( v.l. षण्ड) VarBr2S.

खण्ड n. a variety of sugar-cane W.

खण्ड n. black salt( विड्-लवण) L. (See. उत्तर-, कर्क-, काल-, काशी-, श्री-, सिता-.)

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of Jambha. वा. ६७. ७८.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्ड पु.
टुकड़ा, बौ.शु.सू. 1.54

"https://sa.wiktionary.org/w/index.php?title=खण्ड&oldid=498334" इत्यस्माद् प्रतिप्राप्तम्