यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डनम्, क्ली, (खडि भावे + ल्युट् ।) भञ्जनम् । भेदनम् । निराकरणम् । छेदनम् । यथा, -- “घटय भुजबन्धनं जनय रदखण्डनं देहि पद- पल्लवमुदारम् ॥” इति जयदेवः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डन¦ न॰ चु॰ खडि--भावे ल्युट्।

१ भेदने,

२ छेदने,

३ नि-राकरणे च।
“स्मरसखं रसखण्डनवर्जितम्”
“दर्शनेन-कृतखण्डनव्यथम्” रघुः। भावे युच्। तत्रार्थे स्त्रीशब्दार्थनिर्वचनखण्डनया नयन्तः” श्रीहर्षखण्डनम्। खडि--करणल्यु। परमतादिनिराकरणे

५ शास्त्रभेदे यथाश्रीहर्षखण्डनं शिरोमणिपदार्थखण्डनम्।
“षडः खण्ड-नखण्डखाद्यसंहजक्षोदक्षमे” नैष॰। कर्त्तरिल्यु।

६ खण्डकेत्रि॰
“स्मरगरलखण्डनम् मसशिरमिमण्डनम्” गीतगो॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डन¦ n. (-नं)
1. Breaking, dividing, cutting, reducing to pieces.
2. Destroying, annihilating.
3. Refuting, (in argument.)
4. Rebellion, opposition. E. खण्ड् to break, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डन [khaṇḍana], a. [खण़्ड्-ल्युट्]

Breaking, cutting, dividing.

Destroying, annihilating; स्मरगरलखण्डनं मम शिरसि मण्डनम् Gīt.1; भवज्वरखण्डन 12.

नम् Breaking or cutting.

Biting; injuring, hurting; अधरोष्ठखण्डनम् Pt.1; घटय भुजबन्धनं जनय रदखण्डनम् Gīt.1; Ch. P.12; दर्शनेन कृतखण्डनव्यथाः R.19.21.

Disappointing, frustrating (as in love).

Interrupting; रसखण्डनवर्जितम् R.9.36.

Cheating, deceiving.

Refuting (in argument); N.6.113.

Rebellion, opposition.

Dismissal. -Comp. -खण्डखाद्यम् N. of a work on logic by Harṣa. -रतम् Skilful in cutting or destroying.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डन mfn. ifc. breaking , dividing , reducing to pieces , destroying , annihilating , removing Gi1t.

खण्डन n. the act of breaking or cutting or dividing or grinding Hit.

खण्डन n. hurting , injuring ( esp. with the teeth) Pan5cat. Katha1s. ciii Gi1t. Caurap.

खण्डन n. interrupting , disappointing , frustrating Ma1lav. Ragh. Pan5cat. etc.

खण्डन n. refuting (in argument) W.

खण्डन n. cheating , deceiving Ragh. xix , 21 Hit.

खण्डन n. rebellion , opposition W.

खण्डन n. = खण्डन-खण्ड-खाद्यNaish. vi , 113

"https://sa.wiktionary.org/w/index.php?title=खण्डन&oldid=498344" इत्यस्माद् प्रतिप्राप्तम्