यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डितम्, त्रि, (खडि + क्तः ।) खण्डीकृतम् । तत- पर्य्यायः । छिन्नम् २ लूनम् ३ छितम् ४ दितम् ५ छेदितम् ६ वृक्नम् ७ वृत्तम् ८ । इति हेम- चन्द्रः ॥ (यथाह शब्दार्थचिन्तामणिः । “चन्द्रे कलङ्कः सुजने दरिद्रता विकाशलक्ष्मीः कमलेषु चञ्चला । मुखेऽप्रसादः सधनेषु सर्व्वदा यशो विधातुः कथयन्ति खण्डितम् ॥” खण्डिताङ्गः । खण्डिताङ्गत्वं दुष्टवचनकर्म्म- विपाकः । यथाह शातातपः । ३ अध्याये । “दुष्टवादी खण्डितः स्यात् स वै दद्यात् द्बिजातये । रूप्यं पलद्वयं दुग्धं घटद्वयसमन्वितम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डित¦ त्रि॰ खडि--क्त।

१ भेदिते

२ छिन्ने,

३ द्विधाकृते च
“ज्ञातान्यसङ्गविकृतेः खण्डितेर्ष्याकषायिता” इत्युक्तचिह्नायां

४ स्त्रियां स्त्री
“प्रियमिति वनिता नितान्तमागःस्मरणगवेषकषायितायताक्षी। चरणगतसखीवचोऽनु-रोधात् किल कथमप्यनुकूलयाञ्चकार” माघः सा॰ द॰ तु
“पार्श्वमेति प्रियोयस्याः अन्यसंभोगचिह्नितः। साखण्डितेति कथिता घीरैरीर्ष्याकषायिता” लक्षयित्वा
“तद-वितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दु-कूलं दधानः। मदधिवसतिमागाः कामिनां मण्डनश्री-र्व्रजति हि सफलत्वं वल्लभालोकनेन” माघपद्यनुदाहृतम्।

५ खण्डिताङ्गे हीनाङ्गे त्रि॰ खण्डिताङ्गत्वं च दुष्ट-वचनकर्मविपाकः यथाह शातातपः
“दुष्टवादी खण्डितःस्यात् स वै दद्याद्द्विजातये। रूप्यं पलद्वयं दुग्धं घटद्वय-समन्वितम्”। अत्र खण्डिक इत्येव पाठ इत्यन्येक्रुद्धप्रकृतेर्दुष्टवचनकर्मविपाकौचित्यात्। तत्र निराकृतेछिन्ने च
“सपदि तरुणपल्लवेन वध्वा विगतदयं खलुखण्डितेन मम्ले” माघः
“खण्डितेन छिन्नेन तरुणपक्षेनिराकृतेन” मल्लि॰। ततः चतुरर्थ्यां सुतङ्गमा॰ इञ्। खाण्डिति प्रगद्यादि ञ्य। खाण्डित्य तन्निर्वृत्तादौ त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डित¦ mfn. (-तः-ता-तं)
1. Cut, torn, broken in pieces.
2. Destroyed.
3. Broken as allegiance, disobeyed against, rebelled.
4. Refuted, con- troverted.
5. Scattered, dispersed.
6. Disappointed.
7. Betrayed, abandoned, (as a lover.) f. (-ता) A woman whose husband or lover has been guilty of infidelity. E. खडि to cut. affix क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डित [khaṇḍita], p. p. [खण्ड्-क्त]

Cut, broken in pieces.

Destroyed, annihilated, lost, decayed; खण्डिते च वसुनि Bh.3.33.

Refuted (in argument), controverted.

Rebelled.

Disappointed, betrayed, abandoned; खण्डितयुवतिविलापम् Gīt.8.

Disregarded (in order); मण्डले खण्डिताज्ञत्वं दिद्दायाः समजृम्भत Rāj. T.6.229. -ता A woman whose husband or lover has been guilty of infidelity, and who is therefore angry with him; one of the 8 principal Nāyikas in Sanskrit; निद्रावशेन भवता- प्यनवेक्षमाणा पर्युत्सुकत्वमबला निशि खण्डितेव R.5.67; Me.41. She is thus described: पार्श्वमेति प्रियो यस्या अन्यसंभोगचिह्नितः । सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता ॥ S. D.114. -Comp. -विग्रह a. maimed, mutilated; खण्डितविग्रहं बलभिदो धनुरिह विविधाः पूरयितुं भवन्ति विभवः शिखरमणिरुचः Ki.5.43. -वृत्त a. immoral, dissolute, abandoned; Mk.2. -व्रत a. One who has violated his vow.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डित mfn. ( g. तारका-दि)cut , torn , broken in pieces , scattered , dispersed , destroyed , removed Vikr. Pan5cat. Katha1s. Prab. Hit.

खण्डित mfn. injured ( esp. by the teeth) Pan5cat.

खण्डित mfn. broken as allegiance , disobeyed against , rebelled

खण्डित mfn. refuted , controverted

खण्डित mfn. disappointed , betrayed , abandoned (as a lover) Ragh. v , 67 Megh. S3a1ntis3.

"https://sa.wiktionary.org/w/index.php?title=खण्डित&oldid=498368" इत्यस्माद् प्रतिप्राप्तम्