यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खद् [khad], 1 P. (खदति, खदित)

To be steady, firm.

To strike, hurt, kill.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खद् cl.6 P. खदति( pr. p. खदत्) , to be steady or firm or solid S3Br. i , 4 , 7 , 10 ; to strike , hurt , kill Dha1tup. iii , 13 ; (for खाद्)to eat ib.

"https://sa.wiktionary.org/w/index.php?title=खद्&oldid=315898" इत्यस्माद् प्रतिप्राप्तम्