यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलः, पुं, (खल् + अच्) सूर्य्यः । इति भूरि- प्रयोगः ॥ तमालवृक्षः । इति शब्दचन्द्रिका ॥ धत्तूरवृक्षः । इति राजनिर्घण्टः ॥ (प्रवाहिका- रोगे भेषजादिविहितपथ्यविशेषः । यथा, चिकित्सास्थाने नवमेऽध्याये वाभटेनोक्तम् । “कल्को विल्वशलाटूनां तिलकल्कश्च तत्समः । दध्नः सरोऽम्लः सस्नेहः खलो हन्ति प्रवाहिकाम् ॥”)

खलः, त्रि, नीचः । अधमः । इति मेदिनी ॥ क्रूरः । (यथा, मृच्छकटिकायां १ मे अङ्के । “खलस्वभावं भवितव्यतां तथा चकार सर्व्वं किल शूद्रको नृपः ॥”) तत्पर्य्यायः । दुर्जनः २ पिशुनः ३ । इत्यमरः । ३ । १ । ४७ ॥ दुर्व्विधः ४ विश्वकद्रुः ५ नृशंसः ६ घातुकः ७ क्रूरः ८ पापः ९ । इति जटाधरः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलः [khalḥ] लम् [lam], लम् [खल्-अच्]

A threshing floor; खले न पर्षान् प्रति हन्मि भूरि Rv.1.48.7; Ms.11.17,115; Y.2.282.

Earth, soil.

Place, site; Bhāg.5.26.14.

A heap of dust.

Sediment, dregs, deposit of oil &c.; दत्ते खले नु निखिलं खलु येन दुग्धम् Pt.2.53.

A mill.

A contest, battle.

लः A wicked or mischievous person, a villain; (also a.) low, mischievous, base, villainous, inferior, mean; सर्पः क्रूरः खलः क्रूरः सर्पात् क्रूरतरः खलः । मन्त्रौषधि- वशः सर्पः खलः केन निवार्यते ॥ Chān.26; विषधरतो$प्यतिवि- षमः खल इति न मृषा वदन्ति विद्वांसः । यदयं नकुलद्वेषी सकुलद्वेषी पुनः पिशुनः ॥ Vās.; cf. Bv.1.76,78,91,98; पीडनं बहुधान्यस्य ...... करोति यः । खलानां तु वरं ग्रामाद्बहिरेव निवेशनम् ॥ Subhaṣ. Mark the pun on the words खल and बहुधान्यस्य.

The sun.

The thorn-apple. [खलीकृ means (1) 'to crush'; (2) 'to hurt or injure'; (3) 'to ill-treat, scorn'; परोक्षे खलीकृतो$यं द्यूतकारः Mk.2.] -Comp. -उक्तिः f. abuse, wicked language. -कुलः a vetch, glycine tomentosa (Mar. कुळीथ, हुलगे); दश ग्राम्याणि धान्यानि भवन्ति व्रीहियवास्ति- लमाषा अणुप्रियङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च ... Bṛi. Up.6.3.13. -धान्यम् a threshing-floor. -पूः m., f. a sweeper, cleaner. -मूर्ति quick-silver. -संसर्गः keeping company with a wicked man.

"https://sa.wiktionary.org/w/index.php?title=खलः&oldid=317131" इत्यस्माद् प्रतिप्राप्तम्