यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलु, व्य, (खल् + बाहुलकात् उन् ।) निषेघः । वाक्यालङ्कारः । (यथा, माघे । २ । ७० । “सम्प्रत्यसाम्प्रतं वक्तुमुक्ते मुषलपाणिना । निर्द्धारितेऽर्थे लेखेन खलूक्त्वा खलु वाचिकम् ॥” “अत्राद्यखलुशब्दः प्रतिषेधार्थे द्वितीयः वाक्या- लङ्कारे ॥” इति तट्टीकायां मल्लिनाथः ॥) जिज्ञासा । (यथा, गणरत्ने । “स खल्वधीते वेदम् ?”) अनु- नयः । इत्यमरः । ३ । ४ । १८ ॥ (यथा, गणरत्ने । “न खलु न खलु मुग्धे ! साहसं कार्य्यमेतत्” ॥) निश्चितम् । (यथा, कुमारे । ४ । २८ । “दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥”) पदवाक्यादिपूरणम् । (यथा, रामायणे । ३ । ४१ । ६ । “वध्याः खलु न वध्यन्ते सचिवास्तव रावण ! । ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्व्वशः ॥”) वीप्सा । इति शब्दरत्नावली ॥ (यथा, -- शाकुन्तले १ मे अङ्के । “न खलु न खलु वाणः सन्निपात्योऽयमस्मिन् मृदुनि मृगशरीरे तूलराशाविवाग्निः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलु अव्य।

अनुनयः

समानार्थक:ननु,खलु,अयि

3।3।256।1।1

निषेधवाक्यालङ्कारजिज्ञासानुनये खलु। समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

खलु अव्य।

जिज्ञासा

समानार्थक:खलु

3।3।256।1।1

निषेधवाक्यालङ्कारजिज्ञासानुनये खलु। समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः॥

पदार्थ-विभागः : , गुणः, बुद्धिः

खलु अव्य।

निषेधः

समानार्थक:निर्,खलु,नहि,अ,नो,नापि

3।3।256।1।1

निषेधवाक्यालङ्कारजिज्ञासानुनये खलु। समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

खलु अव्य।

वाक्यालङ्कारः

समानार्थक:खलु

3।3।256।1।1

निषेधवाक्यालङ्कारजिज्ञासानुनये खलु। समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः॥

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलु¦ अव्य॰ खल--उन्। निषेधे एतदर्थयोगे धातोःक्त्वा
“निर्द्धारितेऽर्थे लेखेन खलूक्त्वा खलु वाचिकम्” माघः
“खल्विति

१ निषेध

२ वाक्यालङ्कार

३ जिज्ञासा

४ ऽनुनय

५ नियमेषु” गणरत्नोक्तेषु वाक्यालङ्कारादिषु च तत्रवाक्यालङ्कारे
“खलु वाचिकम्” जिज्ञासायां
“स खल्व-धीते वेदम्”। अनुनये
“न खलु न खलु मुग्धे! साहसंकार्य्यमेतत्”। नियमे (अवधारणे)
“प्रवृत्तिसाराः खलुमादृशां धियः” प्रवृत्तिसारा एवेत्यर्थः” गणरत्नम्। [Page2470-b+ 38] जिज्ञासार्थे
“न खलूग्ररुषा पिनाकिना” कुमा॰।

६ निश्चये

७ वाक्यपादपूरणे

८ वीप्सायायां शब्दरत्ना॰। तत्र निश्चये
“न खलु प्रेम चलं सुहृज्जने” कुमा॰।
“न खलु वय-ममुष्य दानयोग्याः” माघः।
“न खल्वनिर्जित्य” रघुं
“कृतीभवान्” रघुः। वाक्यालङ्कारे
“सर्वं प्रियं खलु भव-त्यनुरूपचेष्टम्” माघः।
“वंश्या गुणाः खल्वपि लोक-कान्ताः” रघुः। वीप्सा व्याप्तिः
“काले खलु समारब्धाःफलं बघ्नन्ति नीतयः” रघुः। काले समारब्धानीतयःफलजननव्यापिका इत्यर्थः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलु¦ ind.
1. A particle of prohibition.
2. An expletive.
3. An expres- sion of endearment or conciliation.
4. An expression indicating inquiry.
5. An expression of asseveration or ascertainment, (certainly, indeed.)
6. Only. खल् to gather, affix उ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलु [khalu], ind. A particle implying: (a)

Certainly, surely, verily, indeed; मार्गे पदानि खलु ते विषमीभवन्ति Ś.4.15; अनुत्सेकः खलु विक्रमालङ्कारः V.1; न खल्वनिर्जित्य रघुं कृती भवान् R.3.51. (b) Now, now then, now further; Rv.1.34.14.

Entreaty, conciliation ('pray'); न खलु न खलु बाणः सन्निपात्योयमस्मिन् Ś.1.1; न खलु न खलु मुग्धे साहसं कार्यमेतत् Nāg.3.

Inquiry; न खलु तामभिक्रुद्धो गुरुः V.3. (= किं अभिक्रुद्धो गुरुः); न खलु विदितास्ते तत्र निवसन्तश्चाणक्य- हतकेन Mu.2; न खलूग्ररुषा पिनाकिना गमितः सा$पि सुहृद्गतां गतिम् Ku.4.24.

Prohibition (with gerunds); निर्धारिते$थ लेखेन खलूक्त्वा खलु वाचिकम् Śi.2.7.

Reason (for); न विदीर्ये कठिनाः खलु स्त्रियः Ku.4.5. (G. M. cites this as an illustration of विषाद or dejection); विधिना जन एष वञ्चितस्त्वदधीनं खलु देहिनां सुखम् 4.1.

खलु is sometimes used as an expletive.

Sometimes only to add grace to the sentence (वाक्यालङ्कार); Bṛi. Up.1.3.6.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलु ind. (as a particle of asseveration) indeed , verily , certainly , truly R. S3ak. etc.

खलु ind. (as a continuative particle) now , now then , now further RV. x , 34 , 14 TS. etc. ; (as a particle in syllogistic speech) but now , = Lat. atqui TBr. S3Br. etc.

खलु ind. ([ खलुis only exceptionally found at the beginning of a phrase ; it is frequently combined with other particles , thus अथ ख्, उ ख्, वै ख्, ख् वै, = now then , now further TS. TBr. S3Br. etc. ; in later Sanskrit खलुfrequently does little more than lay stress on the word by which it is preceded , and is sometimes merely expletive ; it is also a particle of prohibition (in which case it may be joined with the ind.p. [ खलु कृत्वा, " desist from doing that "] Nir. i , 5 [also तम्] Pa1n2. 3-4 , 18 S3is3. ii , 70 ) ; or of endearment , conciliation , and inquiry L. ; न खलु, by no means , not at all , indeed not R. etc. ])

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KHALU : A river of ancient India. (M.B. Bhīṣma Parva, Chapter 9, Stanza 28).


_______________________________
*3rd word in right half of page 408 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=खलु&oldid=498497" इत्यस्माद् प्रतिप्राप्तम्