यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खसः, पुं, (खं हस्तादीन्द्रियं स्यति निश्चलीकरो- तीति । सो + कः ।) पामा । खोस इति भाषा ॥ तत्पर्य्यायः । पाम २ कच्छूः ३ विचर्च्चिका ४ इति हेमचन्द्रः ॥ (पामन्शब्दोस्य विवरणं व्याख्येयम् ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खस(श)¦ पु॰ देशभेदे त्रिका॰। तस्य दन्त्यमध्यता मन्वादौ दृश्यतेक्वचित् तालव्यमध्यता च तेनोभयरूपता। स च देशःवृ॰ स॰ कूर्म्मविभागे

१४ अ॰ पूर्वस्यामुक्तः
“अथ पूर्वस्यामि-त्युपक्रमे
“खशमगधशिविरगिरिमिथिलसमतटोड्राश्व-वदनदन्तुरकाः”। सोऽभिजनोऽस्य, तद्देशस्य राजा वाअण्। खास(श)। तद्देशवासिनि तद्देश नृपे च बहुषुतु अणो लुक्। ख(शा)सास्तद्देशवासिनः तन्नृपाश्च। तेच शनकैः क्रियालोपात् वृषलत्वं गताः यथाह मनुः
“शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः। वृषलत्वंगता लोके ब्राह्मणादर्शनेन च। पौण्ड्रकाश्चौड्रद्रविडाःकाम्बोजा जवनाः शकाः। पारदापह्नवाश्वीनाः किरातादरदाः खसाः”।
“खसांस्तु खारांश्चोलांश्चमद्रान् किष्कि-न्धकांस्तथा हरि॰

१४ अ॰।
“खसा एकासनाह्यर्हाःप्रदरादीर्घवेणवः” भा॰ स॰

५१ अ॰।
“अङ्गवङ्गखसेष्वेवनान्यदेशे कदाचन” सू॰ चि॰।

३ मुरानामगन्धद्रव्ये शब्दच॰

४ कश्यपपत्नीभेदे दक्षकन्यान्तरे स्त्री यथा गरुडपु॰

६ अ॰
“धर्म्मपत्न्यः समाख्याताः कश्यपस्य वदाम्यहम्। अदितिर्दितिर्दनुः काला क्षतायुः सिंहिका मुनिः। कद्रूःप्रधा इरा क्रोधा विनता सुरभिः खशा(सा)”।
“इरा वृक्षलतावल्लीतृणजातीश्च सर्वशः। खशा(सा) च यक्षरक्षांसि सुषुवेऽप्सरसस्तथा” तत्रैव तत्प्रजोक्तिः।

खस¦ पु॰ खानि इन्द्रियाणि स्यति निश्चलीकरोति सो--क। (खोस) (पाच्डा) ख्याते

१ रोगभेदे।

२ देशभेदे

३ सव-र्णायां व्रात्यक्षत्रियाजाते जातिभेदे
“झल्लो मल्लश्च राज-न्याद्व्रात्यान्निच्छिविरेव च। नटश्च करणश्चैव खसोद्रविड एव च” मनुः। (खसखस्) इति ख्याते वृक्षेभावप्र॰ खसतिलशब्दो दृश्यः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खस¦ m. (-सः) Itch, scab.
2. A man of a country or tribe considerd to be a degraded Kshetriya: the Khasas inhabit the mountains surroun- ding Kashmir. f. (-सा) The mother of the imps or goblins.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खसः [khasḥ], 1 Itch, scab.

N. of a mountainous country to the North of India; see खश.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खस m. itch , scab , any irritating disease of the skin L.

खस m. pl. N. of a people and of its country (in the north of India) Mn. x , 44 MBh. Hariv. AV. Paris3. etc.

खस m. a native of that country (considered as a degraded क्षत्रिय) Mn. x , 22

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KHASA(M) : A country in ancient India. (M.B. Droṇa Parva, Chapter 122, Stanza 41).


_______________________________
*6th word in right half of page 410 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=खस&oldid=498513" इत्यस्माद् प्रतिप्राप्तम्