यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खाटः पुं, स्त्री, (खे ऊर्द्ध्वमार्गे अटत्यनेन । अट् + करणे घञ् ।) शवरथः । इति शब्दरत्नावली ॥ मरार खाट् इति भाषा ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खाट¦ पु॰ खे ऊर्द्धमार्गे अटत्यनेन अट--करणे घञ्। शवरथेशवहरणशय्यायाम् शब्दरत्ना॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खाट¦ mf. (-टः-टा)
1. A bier, a cot or bedstead on which dead bodies are conveyed to the pile. E. खट् to screen, affix घञ्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खाटः [khāṭḥ] टा [ṭā] टिका [ṭikā] टी [ṭī], टा टिका टी f. A bier, a bed-stead on which dead bodies are carried to the cemetery.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खाट m. (= खट्टि)a bier , cot or bedstead on which dead bodies are conveyed to the pyre L.

"https://sa.wiktionary.org/w/index.php?title=खाट&oldid=498526" इत्यस्माद् प्रतिप्राप्तम्