यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खाण्डवप्रस्थ¦ पु॰ इन्द्रप्रस्थे युधिष्ठिरवासस्थानभेदे
“अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽभिचिन्तितः” भा॰आ॰

६१ अ॰। इन्द्रप्रस्थशब्दे तत्कथा दृश्या।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खाण्डवप्रस्थ/ खाण्डव--प्रस्थ m. (= इन्द्र-प्र्)N. of a town situated in the खाण्डवforest (founded by the पाण्डवs) MBh. BhP. x.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the place where कृष्ण, Arjuna and भीम met युधिष्ठिर after the fall of जरासन्ध. भा. X. ७३. ३२.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khāṇḍavaprastha  : nt.: See Indraprastha.


_______________________________
*6th word in left half of page p525_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khāṇḍavaprastha  : nt.: See Indraprastha.


_______________________________
*6th word in left half of page p525_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=खाण्डवप्रस्थ&oldid=445083" इत्यस्माद् प्रतिप्राप्तम्