यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खातम्, क्ली, (खन्यते इति । खन् + कर्म्मणि क्तः ।) पुष्करिणी । इत्यमरः । १ । १० । २७ ॥ तस्य परिमाणं यथा, -- शतेन धनुर्भिः पुष्करिणी त्रिभिः शतैर्दीर्घिकाचतुर्भिद्रोणः पञ्चभि- स्तडागः द्रोणदशगुणा वापीति ॥ “चतुर्विंशाङ्गुलो हस्तो धनुस्तच्चतुरुत्तरः । शतधन्वन्तरञ्चैव तावत् पुष्करिणी शुभा । एतत्पञ्चगुणः प्रोक्तस्तडाग इति निर्णयः ॥” इति नव्यवर्द्ध्वमानधृतो वशिष्ठः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खात नपुं।

समचतुरस्रखातः

समानार्थक:पुष्करिणी,खात

1।10।27।2।2

नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत्. पुष्करिण्यां तु खातं स्यादखातं देवखातकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खात¦ न॰ खन--भावे क्त।

१ खनने कर्म्मणि क्त।

२ पुष्करि-ण्यादौ त्रि॰
“पूर्त्तं खातादिकर्म्मच” अमरः। तडाग-शब्दे विवृतिः। खातवेतनादिदानार्थं क्षेत्रफलज्ञानोपयोगीखातव्यवहारो लीला॰ उक्तो यथा।
“अथ खातव्यवहारे करणसूत्रं सार्द्धार्य्या। गणयि त्वा[Page2474-a+ 21] विस्तारं बहुषु स्थानेषु तद्युतिर्भाज्या। स्थ{??}तकमित्यासममितिरेवं दैर्घ्ये च वेधे च। क्षेत्रफलं वेधगुणं खातेघनहस्तसङ्ख्या स्यात्॥ उदाहरणम्। भुजवक्रतयादैर्घ्यं दशेशार्ककरैर्मितम्। त्रिषु स्थानेषु षट्पञ्चसप्तहस्ताच विस्तृतिः॥ यस्य खातस्य वेधोऽपि द्विचतुस्त्रिकरःसखे!। तत्र खाते कियन्तः स्युर्घनहस्ताः प्रचक्ष्व मे॥ न्यासःअत्र स मि तकरणेन विस्तारे हस्ताः।

६ । दैर्घ्ये

११ वेधे।

३ । तत् क्षेत्रदशनम् यथान्यासायथोक्तकरञेन लब्धा घनहस्तसङ्ख्या।

१९

८ । खाता{??}रे करणसूत्रं सार्द्धवृत्तम्। मुखजतलजतद्यु-तिजक्षेत्रफलैक्यं हृ तं षड्भिः॥ क्षत्रफलं सममेत-द्वेधगुणं घनफलं स्पष्टम्। समखातफलत्र्यंशः सूची-खाते फलं भवति॥ उदाहरणम्। मुख दशद्वादशहस्ततुल्यं विस्तारदैर्घ्यन्तुतले तदर्द्धम्। यस्याः सखे! सप्तकरश्च वेधः का खात-सङ्ख्या वद तत्र वाप्याम्॥ [Page2474-b+ 36] न्यासःमुखजं क्षत्रफलम्।

१२

० । तलजम्।

३० ।{??}दुतिजम्। त

७० । एपामैक्यम्।

४२

० । षड्भिः।

६ । हृतं जातं समफलम्।

७० । वेध।

७ । हतं जातं खातफलं घनहस्ताः।

४९

० । ( द्वितीयोदाहरणम्। खातेऽथ तिग्मकरतुल्यचतु-र्भुजे च किं स्यात् फलं नवमितः किल यत्र वेधः। वृत्तेतथैव दशविस्तृतिपञ्चवेधे सूचीफलं वद तयोश्च पृथक्पृखङ्मे॥ न्यासःभुजः।

१२ । वेधः।

९ जातं यथोक्त करणेनखातफलं घनहस्ताः।

१२

९६ । सूचीफलम्।

४३

२ । वृत्तखातदर्शनाय। न्यासःव्यासः।

१० । वेधः।

५ । अत्रसूक्ष्मपरिधिः

३९

२७

१२

५ सूक्ष्मक्षेत्रफलम्

३९

२७

५ वेधगुणं जातं सूक्ष्मखातफलं

३९

१०

२७ सूक्ष्मसूची-फलं

१३

०९

१० यद्वा स्थूलखातफलं

२७

५०

७ सूचीफलं स्थूलं वा

२७

५२

१ । ” कुण्डशब्दे उदा॰।

३ कूपे निघ॰।

४ खननकर्ममात्रे त्रि॰
“खातखुरैर्मुद्गभुजां विपप्रथे” माघः। [Page2475-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खात¦ mfn. (-तः-ता-तं)
1. Dug, excavated.
2. Torn, rent. n. (-टं)
1. A square or oblong pond.
2. Any excavation. E. खन् to dig, affix क्त and the pen. lengthened.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खात [khāta], p. p.

Dug up, excavated, bored; तुभ्यं खाता अवता अद्रिदुग्धा Rv.4.5.3; कीट˚ ...शुल्कस्य कीटखातस्य वह्नि- दग्धस्य सर्वतः । तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः ॥ Pt.2.89.

Torn, rent.

तम् An excavation.

A hole.

A ditch, moat; पतति कदाचिन्नभसः खाते Pt.5.29.

An oblong pond.

A cavern.

Digging a hole. -ता An artificial pond. -Comp. -भूः f. a moat, ditch. -रूपकारः a potter.

खात [khāta] खात्र [khātra], खात्र See under खन्.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खात mfn. ( Pa1n2. 6-4 , 42 ) dug , dug up , excavated RV. iv , 50 , 3 AV. S3Br. iii etc.

खात mfn. digged into the earth , buried MBh. xiii , 3089

खात mfn. torn , rent W.

खात m. a ditch Hcat. i , 3 , 921

खात n. ( Naigh. iii , 23 ) a ditch , fosse , moat , well , pond S3Br. ix , 4 , 3 , 9 S3a1n3khS3r. Pan5cat. BhP. etc.

खात n. an excavation , cavern

खात n. digging a hole W.

खात खातक, etc. See. खन्, p.337.

"https://sa.wiktionary.org/w/index.php?title=खात&oldid=498533" इत्यस्माद् प्रतिप्राप्तम्