यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खारः, पुं, (खं अवकाशमाधिक्येन ऋच्छतीति । ऋ + अण् ।) खारीपरिमाणम् । इति हड्डचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खार¦ पु॰ खमवकाशमाधिक्येन ऋच्छति ऋ--अण् उप॰ स॰। खारीपरिमाणे उज्ज्वल॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खार¦ mf. (-रः-रिः or -री) A K'hari, a measure of grain containing six- teen Dronas, or about three bushels: it is also reckoned at three or four Dronas; also at five Gonis, which is considered equal to 512 Ser's f. (-री) A scar. E. खन् to dig, deriv. irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खारः [khārḥ] रिः [riḥ] री [rī], रिः री f. A measure of grain equal to 16 droṇas. [ 4 मुष्टिs = 1 निष्टिका; 2 निष्टिकाs = 1 अष्टिका; 2 अष्टिकाs = 1 कुडव; 4 कुटवs = 1 प्रस्थ; 4 प्रस्थs = 1 आढकी; 4 आढकीs = 1 द्रोण; 16 or 2 द्रोणs = 1 खारी.] खारीशतसहस्रेण धान्यैनापूरितौ ततः Parṇāl.4.73; Pt.4.26. -री A scar.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खार m. ( ifc. Pa1n2. 5-4 , 101 )a measure of grain (commonly खारि, = 18 द्रोणs or about 3 bushels ; it is also reckoned at 1 1/2 शूर्पor 3 द्रोणs ; also at 46 गौणीs or 4096 पलs , or at 4 द्रोणs) Pa1n2. 2-3 , 46 Sch. ( रीKa1s3. )

"https://sa.wiktionary.org/w/index.php?title=खार&oldid=498561" इत्यस्माद् प्रतिप्राप्तम्