यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुर, श विलेखने । छेदने । इति कविकल्पद्रुमः ॥ (तुदां-परं-सकं सेट् ।) श, खुरति भूमिं तृणं वा लोकः । खोरिता । खुरः शफम् । इति दुर्गादासः ॥

खुरः, पुं, (खुर छेदने + कः । यद्वा “ऋज्रेन्द्राग्र- वज्रेति ।” उणां । २ । २८ । इति रन् गुणा- भावोऽन्त्यलोपश्च ।) शफम् । गवादीनां पादा- ग्रम् । (यथा, मनुः । ४ । ६७ । “न भिन्नशृङ्गाक्षिखुरैर्न वालधिविरूपितैः ॥”) कोलदलम् । नखीनामगन्धद्रव्यम् । इति मेदिनी ॥ छेदनवस्तु । नापितस्य खुरः । इति शब्दरत्ना- वली ॥ खट्वादीनां पादुकम् । इति धरणी ॥ खुरा इति भाषा ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुर पुं।

नखाख्यगन्धद्रव्यम्

समानार्थक:शुक्ति,शङ्ख,खुर,कोलदल,नख

2।4।130।2।3

धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी। शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

खुर पुं।

मृगपादः

समानार्थक:शफ,खुर

2।8।49।2।4

गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम्. कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुर¦ विलेखने तुदा॰ पर॰ सक॰ सेट्। खुरति अखोरीत् चुखोर खुरः।

खुर¦ पु॰ खुर--क।

१ शफे पशूनां पादश्रोणिस्थिते नखाघारेपदार्थे

२ कोलदले

३ नखीनामगन्धद्रव्ये मेदि॰। करणेघञर्थे क।

४ नापितास्त्रभेदे शब्दर॰।

५ खद्वापादे (खाटेरखुरा) घरणी।
“उद्यत्कृशानुशकलेषु खुराभिघातात्” माघः।
“रजःकणैः खुरोद्धृतैः” रघुः। खुरशब्दस्यवह्वा॰ ङीप् वा खुरी। तेन स्त्रीत्वमप्यस्य।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुर¦ r. 6th cl. (खुरति) To cut, to scratch.

खुर¦ m. (-रः)
1. A hoof, a horse's hoof, &c.
2. A razor.
3. The foot of a bedstead; also क्षुर
4. A sort of perfume, commonly Nak'hi, ap- parently a dried shell fish, and of the shape of a hoof. E. खुर् to cut, रन् Unadi affix, the radical र is dropped.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुरः [khurḥ], [खुर्-क]

A hoof; रजःकणैः खुरोद्धूतैः R.1.85, 2.2; Ms.4.67.

A kind of perfume.

A razor.

The foot of a bed-stead. -Comp. -आघातः, -क्षेपः a kick. -णस्, -णस a. flat-nosed. -त्राणम् a horse-shoe.-पदवी a horse's foot-marks. -प्रः an arrow with a semi-circular head; see क्षुरप्र. -न्यासः prints of hoof; तस्याः खुरन्यासपवित्रपांसुम् R.2.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुर m. a hoof , horse's hoof Ka1tyS3r. Mn. etc. ( ifc. f( आ). [ g. क्रोडा-दि] MBh. i Hcat. ; once f( ई). , i , 7 , 38 )

खुर m. a particular part of the foot of a bedstead VarBr2S. lxxix

खुर m. a sort of perfume (dried shellfish shaped like a hoof) L.

खुर m. (for क्षुर)a razor L.

"https://sa.wiktionary.org/w/index.php?title=खुर&oldid=498585" इत्यस्माद् प्रतिप्राप्तम्