यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खृगल¦ न॰ तनुत्राणे
“खृगलेव विस्रसः पातमस्मान्” ऋ॰

२ ।

३९ ।

४ । खुगला
“तनुहिंसाया रक्षतः” भा॰
“पिशङ्गेसूत्रे खृगलं तदा बघ्नन्ति बेधसः” अथ॰

३ ।

९ ।

३ ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खृगल m. a staff , crutch (? , " a coat of mail " Sa1y. ) RV. ii , 39 , 4 AV. iii , 9 , 3.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khṛgala, or, as the Paippalāda recension of the Atharvaveda[१] has it, Khugila, is an obscure expression found in two passages only--once in the Rigveda,[२] and once in the Atharvaveda.[१] In the former the meaning ‘crutch’ seems required; in the latter Sāyaṇa glosses it by ‘armour’ (tanu-trāṇa), but the sense is quite uncertain.

  1. १.० १.१ iii. 9. 3.
  2. ii. 39, 4.

    Cf. Bloomfield, Hymns of the Atharvaveda, 340;
    Whitney, Translation of the Atharvaveda, 98.
"https://sa.wiktionary.org/w/index.php?title=खृगल&oldid=473322" इत्यस्माद् प्रतिप्राप्तम्