यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनचर¦ त्रि॰ गगने चरति चर--टच्। आकाशगामिनिदेवसूर्य्यादिग्रहविहगादौ। तत्र विहगे
“निसूदयन्बहुबिधमत्स्यजीविनो बुभुक्षितो गगनचरेश्वरः (गरुडः)तदा” भा॰ आ॰

२८ अ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनचर/ गगन--चर m. " moving in the air " , a bird MBh. i , 1339.

"https://sa.wiktionary.org/w/index.php?title=गगनचर&oldid=498643" इत्यस्माद् प्रतिप्राप्तम्