यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गका, स्त्री, (गङ्गा + अज्ञाताद्यर्थे कः । ततो ह्रस्वः । “अभाषितपुंस्काच्च ।” ७ । ३ । ४८ इति पक्षे इत्वाभावः ।) गङ्गा । इति मुग्धबोधम् ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गका f. ( dimin. fr. ङ्गा) , the Ganges Vop.

"https://sa.wiktionary.org/w/index.php?title=गङ्गका&oldid=498656" इत्यस्माद् प्रतिप्राप्तम्