यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाक्षेत्र¦ न॰

६ त॰।
“तीराद्गव्यूतिमात्रन्तु परितःक्षेत्रमुच्यते” इत्युक्ते गङ्गातीरादुभयपार्श्वस्थक्रोशद्वयमित-स्थाने।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाक्षेत्र¦ n. (-त्रं) The river Ganges, and two Krosh on either of its banks. E. गङ्गा, and क्षेत्र holy place; all dying within such limits going to heaven, whatever their crimes.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाक्षेत्र/ गङ्गा--क्षेत्र n. " the sacred district of the गङ्गा" i.e. the river Ganges and two क्रोशs on either of the banks (all dying within such limits go to heaven whatever their crimes) W.

"https://sa.wiktionary.org/w/index.php?title=गङ्गाक्षेत्र&oldid=498659" इत्यस्माद् प्रतिप्राप्तम्