यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाचिल्ली, स्त्री, (गङ्गास्थिता चिल्ली ।) चिल्ल- विशेषः । गाङ्गचिल इति भाषा । तत्पर्य्यायः । देवट्टी २ विश्वका ३ जंलकुक्कुटी ४ । इति हारावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाचिल्ली¦ स्त्री गङ्गास्था नदीस्था चिल्ली। चिल्लभेदे (गां गचिल) हारा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाचिल्ली¦ f. (-ल्ली) The black headed gull, (Larus ridibundus.) E. गङ्गा the Ganges, and चिल्ली a kite, considered by the Hindus as a species of that bird; the Gangetic kite.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाचिल्ली/ गङ्गा--चिल्ली f. " Gangetic kite " , the black-headed gull (Larus ridibundus) L.

"https://sa.wiktionary.org/w/index.php?title=गङ्गाचिल्ली&oldid=498660" इत्यस्माद् प्रतिप्राप्तम्