यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाटेयः, पुं, (गङ्गायां गङ्गादिनद्यामित्यर्थः अटतीति । अट् + अच् । ततो ढक् । यद्वा गङ्गातटेयातीति । या + कः । पृषोदरात् तकार- लोपे साधुः ।) मत्स्यभेदः । चिङ्गिडि इति भाषा । तत्पर्य्यायः । गलानिलः २ । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाटेय¦ पु॰ गङ्गाया नद्यास्तटे याति या--क पृषो॰ तलोपःअलुक् स॰। (चिङ्गिडी) मत्स्यभेदे त्रिका॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाटेय¦ mfn. (-यः-यी-यं) Going in or to the Ganges. m. (-यः) A shrimp or prawn; also गलाविल। E. गङ्गा the river, and अट् to go, अच् affix, गङ्गाट, and ढक् added.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाटेयः [gaṅgāṭēyḥ], A kind of prawn; L. D. B.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाटेय/ गङ्गा-- ( गा-ट्) m. " going in the Ganges " , a shrimp or prawn L.

"https://sa.wiktionary.org/w/index.php?title=गङ्गाटेय&oldid=498662" इत्यस्माद् प्रतिप्राप्तम्