यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गापुत्र¦ पु॰

६ त॰। गङ्गातनये

१ भीष्मे

२ कार्त्तिकेये च
“लेटात् तीवरकन्यायां गङ्गापुत्र इति स्मृतः” ब्रह्मवै॰ पु॰उक्ते सङ्कीर्णजातिभेदे (मुरदाफरास)।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गापुत्र¦ m. (-त्रः)
1. BHISHMA.
2. A man of a mixed and vile caste, em- ployed to remove dead bodies.
3. A Brahman who conducts the ceremonies of pilgrimage at some places on the Ganges, especially at Benares. E. गङ्गा, and पुत्र a son.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गापुत्र/ गङ्गा--पुत्र m. (= -ज)N. of भीष्मL.

गङ्गापुत्र/ गङ्गा--पुत्र m. a man of mixed or vile caste (employed to remove dead bodies) BrahmaP.

गङ्गापुत्र/ गङ्गा--पुत्र m. a Brahman who conducts pilgrims to the Ganges (especially at Benares) W.

"https://sa.wiktionary.org/w/index.php?title=गङ्गापुत्र&oldid=498669" इत्यस्माद् प्रतिप्राप्तम्