यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गावतार¦ पु॰ गङ्गाया अवतारः ब्रह्मलोकात् भूमौ पतन-मत्र। गङ्गाद्वाररूपे तीर्थभेदे

६ त॰। तस्या भूर्मा

२ अवत-रणे च।
“भगीरथ इव दृष्टगङ्गावतारः” काद॰

"https://sa.wiktionary.org/w/index.php?title=गङ्गावतार&oldid=498674" इत्यस्माद् प्रतिप्राप्तम्