यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गोल¦ पु॰ गोमेदकनामके मणिभेदे हारावली।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गोलः [gaṅgōlḥ], A precious stone; also called गोमेद.

"https://sa.wiktionary.org/w/index.php?title=गङ्गोल&oldid=320683" इत्यस्माद् प्रतिप्राप्तम्