यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गच्छः, पुं, (गम् + सम्पदादित्वात् क्विप् तुक् च गतं गमनं क्व्यति नाशयतीति । गत् + छो + कः ।) वृक्षः । इति हेमचन्द्रः ॥ गाछ इति भाषा ॥ निर्विसर्गे गमनक्रियानुमतिः । (तदा गमधातो- र्लोटि मध्यमपुरुषस्यैकवचनस्य रूपम् ।) इति व्याकरणम् ॥ याओ इति भाषा ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गच्छ¦ पु॰ गम--सम्प॰ क्विप् मलोपे तुक् च गतंगतिं छ्यतिछो--क।

१ वृक्षे त्रिका॰। लीलावत्युक्ते श्रेढीव्यवहारेप्रवृत्तगत्यादिक्रियाविरतिकारके

२ पदसंज्ञे स्थाने पु॰। तज्ज्ञानार्थं तत्राह
“श्रेढीफलादुत्तरलोचनघ्नाच्चयार्द्ध्व-वक्त्रान्तरवर्गयुक्तात्। मूलं मुखोनं चयखण्डयुक्तं चयोद्धृतंगच्छमुदाहरन्ति। उदाहरणम्। द्रम्मत्रयं यः प्रथमे-ऽह्नि दत्त्वा दातुं प्रवृत्तोद्विचयेन तेन। शतत्रयंषष्ट्यधिकं द्विजेभ्यो दत्तं कियद्भिर्दिवसैर्वदाशु। न्यासःआदिव॰।

३ । चयः।

२ । गच्छः। ॰। सर्वधनं

३६

० । लब्धो गच्छः

१८ । अथ द्विगुणोत्तरादिफलानयने करण-सूत्रं सार्द्धवृत्तम्। विषमे गच्छे व्येके गुणकः स्थाप्यःसमेऽर्द्धिते वर्गः। गच्छक्षयान्त्यमन्त्याद्व्यस्तं गुणवर्गजंफलं यत्तत्। व्येकं व्येकगुणोद्धृतमादिगुणं स्याद्गुणो-त्तरे गणितम्। उदाहरणम्। पूर्बं वराटकयुगं येनद्विगुणोत्तरं प्रतिज्ञातम्। प्रत्यहमर्थिजनाय स मासेनिष्कान् ददाति कति। न्यासः आदिः।

२ । चयो-द्विगुणः

२ । गच्छः।

३० । लब्धावराटकाः।

२१

४७

८ -



४६ । निष्कवराटिकाभिर्भक्ताजाता निष्काः।

१०

४८ -

५७ । द्रम्माः।

९ । पणाः।

९ । काकिण्यौ।

२ । वराटकाः।

६ । उदाहरणम्। आदिर्द्विकं सखे!वृद्धिः प्रत्यहं त्रिगुणोत्तरा। गच्छः सप्तदिनं यत्र गणितंतत्र किं वद। न्यासः। आदिः।

२ । चयोगुणः

३ । गच्छः।

७ । लब्धं गणितम्।

२१

८६ ” शब्दकल्पद्रुमे निर्विसर्गगच्छेत्यस्य विभक्त्यन्तस्य शब्दत्व-कल्पनेनार्थकथनमतीव हास्यास्पदम् गच्छेत्यस्य वि-भक्त्यन्ततया पदत्वेन शब्दत्वाभावात् अन्यथा नाना-विभक्तियोगेन नानाशब्दार्थकथनापत्तेः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गच्छ¦ m. (-च्छः) A tree. E. गम् to go, and स Unadi affix, what goes or grows; also अगच्छ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गच्छः [gacchḥ], 1 A tree.

The period (i. e. number of terms) of a progression (in math.).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गच्छ m. ( गम्)a tree L.

गच्छ m. the period (number of terms) of a progression A1ryabh. ii , 20 and Sch. on 19

गच्छ m. family , race Jain.

गच्छ m. pl. N. of a people( v.l. for कक्ष).

"https://sa.wiktionary.org/w/index.php?title=गच्छ&oldid=498682" इत्यस्माद् प्रतिप्राप्तम्