यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गच्छः, पुं, (गम् + सम्पदादित्वात् क्विप् तुक् च गतं गमनं क्व्यति नाशयतीति । गत् + छो + कः ।) वृक्षः । इति हेमचन्द्रः ॥ गाछ इति भाषा ॥ निर्विसर्गे गमनक्रियानुमतिः । (तदा गमधातो- र्लोटि मध्यमपुरुषस्यैकवचनस्य रूपम् ।) इति व्याकरणम् ॥ याओ इति भाषा ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गच्छः [gacchḥ], 1 A tree.

The period (i. e. number of terms) of a progression (in math.).

"https://sa.wiktionary.org/w/index.php?title=गच्छः&oldid=320698" इत्यस्माद् प्रतिप्राप्तम्