यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गज, स्वने । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) गजति । इति दुर्गादासः ॥

गज, इ मदे स्वने । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् इदित् ।) इ, कर्म्मणि गञ्ज्यते । इति दुर्गादासः ॥

गज, क स्वने । (चुरां-परं-अकं-सेट् ।) क, गाज- यति । इति दुर्गादासः ॥

गजः, पुं, (गजति मदेन मत्तो भवतीति । गज् + अच् ।) हस्ती । इत्यमरः । २ । ८ । ३४ ॥ (स तु त्रिविधः । यथाह शब्दार्थचिन्तामणिः । “भद्रो मन्दो मृगश्चैव विज्ञेयास्त्रिविघा गजाः ॥” अस्य लक्षणादिकं यथा, वृहत्संहितायां ६७ अध्याये । “मध्वाभदन्ताः सुविभक्तदेहा न चोपदिग्धाश्च कृशाः क्षमाश्च । गात्रैः समैश्चापसमानवंशा वराहतुल्यैर्जघनैश्च भद्राः ॥ औपधपाकार्थगर्त्तविशेषः । यथा, -- “हस्तप्रमाणगर्त्तो यः पुटः स तु गजाह्वयः । इत्थं चारत्निके कुण्डे पुटो वाराह उच्यते ॥” इति वैद्यकप्रयोगामृतम् ॥ (असुरविशेषः । स तु महिषासुरपुत्त्रः । यथा, काशीखण्डे । ६८ । ३ । “महिषासुरपुत्त्रोऽसौ समायाति गजासुरः । प्रमथन् प्रमथान् सर्व्वान् निजवीर्य्यमदोद्धतः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गज पुं।

हस्तिः

समानार्थक:दन्तिन्,दन्तावल,हस्तिन्,द्विरद,अनेकप,द्विप,मतङ्गज,गज,नाग,कुञ्जर,वारण,करिन्,इभ,स्तम्बेरम,पद्मिन्,गज,करेणु,पीलु

2।8।34।2।2

दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः। मतङ्गजो गजो नागः कुञ्जरो वारणः करी॥

अवयव : गजगण्डः,मदजलम्,गजमस्तकौ,गजललाटम्,गजनेत्रगोलकम्,गजापाङ्गदेशः,गजकर्णमूलम्,गजकुम्भाधोभागः,वाहित्थाधोभागदन्तमध्यम्,गजस्कन्धदेशः,गजमुखादिस्थबिन्दुसमूहः,गजपार्श्वभागः,अग्रभागः,गजजङ्घापूर्वभागः,गजजङ्घापरोभागः,हस्तिगर्जनम्,करिहस्तः,इभदन्तः

पत्नी : हस्तिनी

स्वामी : हस्तिपकः

सम्बन्धि2 : गजतोदनदण्डः,गजबन्धनस्तम्भः,गजशृङ्खला,गजाङ्कुशः,गजमध्यबन्धनचर्मरज्जुः,गजसज्जीकरणम्,गजपृष्टवर्ती_चित्रकम्बलः,गजबन्धनशाला,हस्तिपकः

वैशिष्ट्यवत् : मदजलम्

जन्य : करिपोतः

वृत्तिवान् : हस्तिपकः

 : इन्द्रहस्तिः, पूर्वदिग्गजः, आग्नेयदिग्गजः, दक्षिणदिग्गजः, नैरृतदिग्गजः, पश्चिमदिग्गजः, वायव्यदिग्गजः, उत्तरदिग्गजः, ईशानदिग्गजः, यूथमुख्यहस्तिः, अन्तर्मदहस्तिः, करिपोतः, मत्तगजः, गतमतगजः, हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

गज पुं।

नागाः

समानार्थक:नाग,काद्रवेय,गज,भोगवती

3।3।21।2।1

परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि। गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च॥

स्वामी : नागराजः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

गज पुं।

हस्तिः

समानार्थक:दन्तिन्,दन्तावल,हस्तिन्,द्विरद,अनेकप,द्विप,मतङ्गज,गज,नाग,कुञ्जर,वारण,करिन्,इभ,स्तम्बेरम,पद्मिन्,गज,करेणु,पीलु

3।3।21।2।1

परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि। गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च॥

अवयव : गजगण्डः,मदजलम्,गजमस्तकौ,गजललाटम्,गजनेत्रगोलकम्,गजापाङ्गदेशः,गजकर्णमूलम्,गजकुम्भाधोभागः,वाहित्थाधोभागदन्तमध्यम्,गजस्कन्धदेशः,गजमुखादिस्थबिन्दुसमूहः,गजपार्श्वभागः,अग्रभागः,गजजङ्घापूर्वभागः,गजजङ्घापरोभागः,हस्तिगर्जनम्,करिहस्तः,इभदन्तः

पत्नी : हस्तिनी

स्वामी : हस्तिपकः

सम्बन्धि2 : गजतोदनदण्डः,गजबन्धनस्तम्भः,गजशृङ्खला,गजाङ्कुशः,गजमध्यबन्धनचर्मरज्जुः,गजसज्जीकरणम्,गजपृष्टवर्ती_चित्रकम्बलः,गजबन्धनशाला,हस्तिपकः

वैशिष्ट्यवत् : मदजलम्

जन्य : करिपोतः

वृत्तिवान् : हस्तिपकः

 : इन्द्रहस्तिः, पूर्वदिग्गजः, आग्नेयदिग्गजः, दक्षिणदिग्गजः, नैरृतदिग्गजः, पश्चिमदिग्गजः, वायव्यदिग्गजः, उत्तरदिग्गजः, ईशानदिग्गजः, यूथमुख्यहस्तिः, अन्तर्मदहस्तिः, करिपोतः, मत्तगजः, गतमतगजः, हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गज¦ मदे स्वने च भ्वा॰ पर॰ अक॰ सेट्। भजति अगाजीत्अजगीत्। जगाज। गजः।

गज¦ स्वने भ्वा॰ इदित् पर॰ अक॰ सेट्। गञ्जति अगञ्जीत्। जमञ्ज। गञ्ज्यते। गञ्जा।

गज¦ खने चुरा॰ उभ॰ अक॰ सेट्। गजयति ते अजग जत् त।

गज¦ पुंस्त्री॰ गज--मदे अच।

१ हस्तिनि
“नगजा न गजादयिता दयिताः” भट्टिः। इभशब्दे विवृतिः। स्त्रियांजातित्वात् ङीष्।

२ अष्टसंख्यायाम् गजानामैरावता-दीनमष्टत्वात् तथात्वम्।
“कृत्वा त्रिघ्नं गर्जर्हृत्वा” ज्यो॰त॰
“गजभुक्तशेषम्” तन्त्रसा॰।
“अरत्नीनां शतान्यष्टा-[Page2493-b+ 38] वेकषष्ट्यान्वितानि च। गजप्रमाणमाख्यातं मुनिभिर्मान-वेदिभिः” शब्दार्थचि॰ उक्ते

३ मानभेदे।
“साधारणनरा-ङ्गुल्या त्रिंशदङ्गुलको गजः” इत्युक्ते

४ मानभेदे।

५ मान-मात्रे

६ वास्तुमानभेदे च मेदि॰। स च ज्यो॰ त॰ उक्तः यथा
“प्रस्तारदैर्घ्यमानं तु स्वहस्तेन तथा नरैः। कृत्वा त्रिघ्नंगजैर्हृत्वा वास्तुमाननिरूपणम्। ध्वजो धूमश्च सिंहश्चश्वा वृषः खर एव च। गजः काकपदं चैव मानान्यष्टौच वास्तुनः” ज्यो॰ त॰।
“पुष्टिर्गजे काकपदे विनाशः” तत्-फलम्

७ औषधपाकार्थे गर्त्तभेदे वैद्यकम् गजपुटशब्देदृश्यम्। गजानां समूहः तल्। गजता तत्समूहे स्त्री। ततः ऊर्द्ध्वमाने दघ्नच्, गजदघ्न, द्वयसच्, गजद्वयस, गज-तुल्योर्द्धपरिमाणे त्रि॰। स्त्रियां ङीप्।
“द्वितीयश्चतृतीयश्च ऊर्द्ध्वमाने सती मम” व्या॰ का॰ उक्तेः ऊर्द्ध्वमानएव तयोः प्रयोगः। परिमाणमात्रे तु मात्रच्। गजमात्रइत्येव त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गज¦ r. 1st cl. (गजति) To be drunk, to be confused or inebriated; r. 1st and 10th cls. (गजति, गजयति) also (इ) गजि r. 1st cl. (गञ्जति) To sound.

गज¦ m. (-जः)
1. An elephant.
2. A measure of length, the Gaz, a yard, a measure of two cubits.
3. A mound of earth sloping on both sides, on which a house may be creatad.
4. A small hole in the ground for a fire, over which to prepare medicines. E. गज् to sound, to roar, affix अच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजः [gajḥ], [गज्-मदे अच्]

An elephant; कचाचितौ विश्वगिवा- गजौ गजौ Ki.1.36.

The number 'eight'.

A measure of length, a Gaja or yard, (thus defined: साधारणनराङ्गुल्या त्रिंशदङ्गुलको गजः).

A demon killed by Śiva.

One of the eight elephants of the quarters.-जी A female elephant; वितृषो$पि पिबन्त्यम्भः पाययन्तो गजा गजीः Bhāg.4.6.26. -Comp. -अग्रणी m.

the most excellent among elephants.

An epithet of ऐरावत, the elephant of Indra. -अधिपतिः lord of elephants, a noble elephant. -अध्यक्षः superintendent of elephants; Bri. S.86.34. -अपसदः a vile or wretched elephant, a common or low-born elephant. -अशनः the religious fig tree (अश्वत्थ). (-नम्) the root of a lotus.

अरिः a lion.

N. of Śiva who killed the demon गज. -आजीवः 'one who gets his livelihood by elephants', an elephant-driver.-आननः, -आस्यः epithets of Ganeśa. -आयुर्वेदः science of the treatment of elephants. -आरोहः an elephantdriver. -आह्वम्, -आह्वयम् N. of Hastināpura; Bhāg.1. 15.38.

इन्द्रः an excellent elephant, a lordly elephant; किं रुष्टासि गजेन्द्रमन्दगमने Ś. Til.7; ऐरावतं गजेन्द्राणां Bg.1.27.

Airāvata, Indra's elephant.

N. of a tree; गजेन्द्र- कुसुमाकीर्णम् Mb.13.132.12. ˚कर्णः an epithet of Śiva. -कन्दः a large esculent root. -कूर्माशिन् m. N. of Garuḍa. -गतिःf.

a stately, majestic gait like that of an elephant.

a woman with such a gait. -गामिनी a woman having a stately elephant-like gait; याता सुदूरमधुना गजगामिनी सा Ratn.4.3. -गौरीव्रतम् a vow to be observed by ladies in the month of Bhādrapada. -छाया a portion of time proper for a Śrāddha, time at the eclipse of the sun; [सैंहिकेयो यदा भानुं ग्रसते पर्वसंधिषु । गजच्छाया तु सा प्रोक्ता श्राद्धं तत्र प्रकल्पयेत् ॥; गजच्छायायां पूर्वस्यां कुतपे दक्षिणामुखः । यदा भाद्रपदे मासि भवते बहुले मघा ॥ Mb.13.126.36 Y.1.218. -ढक्का a kettle-drum carried on an elephant. -तुरङ्गविलसितम् N. of a metre. -दघ्न, -द्वयस a. as high or tall as an elephant.

दन्तः an elephant's tusk, ivory; कार्योलङ्कार- विधिर्गजदन्तेन प्रशस्तेन Bṛi. S.79.19.

an epithet of Gaṇeśa.

ivory.

a peg, pin, or bracket projecting from a wall. ˚मय a. made of ivory.

दानम् the fluid (ichor) exuding from the temples of an elephant.

the gift of an elephant. -नासा the trunk of an elephant; धर्मस्तु गजनासोरु सद्भिराचरितः पुरा Rām.2.3.3.-निमीलिका, -निमीलितम् feigning not to look at anything, inattention; देवीः कामयमानस्य चक्रे गजनिमीलिका Rāj. T.6.73.

पतिः the lord or keeper of elephants.

a very tall and stately elephant; Śi.6.55.

an excellent elephant. -पिप्पली N. of a plant (Scindapsus Officinalis; Mar. गजपिंपळी, मिरवेल). -पुङ्गवः a large and excellent elephant; गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्ते Bh.2.31. -पुटः a small hole in the ground for fire. -पुरम् N. of Hastināpura. -पुष्पी N. of a flower; गजपुष्पीमिमां फुल्लामुत्पाठ्य शुभलक्षणाम् Rām.4.12.39.

बन्धः a particular posture in sexual intercourse.

a post to which the elephant is tied.

the process of catching an elephant; गजबन्धस्तु सुरते आलाने ग्रहणे$पि च Nm.-बन्धनी, -बन्धिनी a stable for elephants. -भक्षकः the sacred fig-tree. -भक्षा the gum Olibanum tree. -मण्डनम् the ornaments with which an elephant is decorated, particularly the coloured lines on his head. -मण्डलिका, -मण्डली a ring or circle of elephants. -माचलः a lion.-मुक्ता, -मौक्तिकम् a pearl supposed to be found in thekumbhas or projections on the forehead of an elephant; घर्मजनितपुलकेन लसद्भजमौक्तिकावलिगुणेन वक्षसा Ki.12.4.-मुखः, -वक्त्रः, -वदनः epithets of Gaṇeśa; Bṛi. S.58.58; Ks.1.44. -मोटनः a lion. -यूथम् a herd of elephants; उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विनीतनिद्रः R.9.71.-योधिन् a. fighting on an elephant. -राजः a lordly or noble elephant. -वीथिः, -थी f. the three lunar mansions रोहिणी, आर्द्रा and मृगशिरस्; रोहिण्यार्दा मृगशिरो गजवीथ्यभिधी- यते. -व्रजः a troop of elephants. -शास्त्रम्, -शिक्षा the science of elephants. -साह्वयम् N. of Hastināpura; निर्ययुर्गजसाह्वयात् Mb.3.1.9; Ks.15.6. -स्थानम् elephant's stall; Y.1.279. -स्नानम् (lit.) bathing of an elephant; (fig.) useless or unproductive efforts resembling the ablution of elephants which, after pouring water over their bodies, end by throwing dirt, rubbish and other foul matter; cf. अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया H.1.17.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गज m. an elephant Shad2vBr. v , 3 Mn. etc. ( ifc. f( आ). R. ii , 57 , 7 )

गज m. (= दिग्-ग्)one of the 8 elephants of the regions W.

गज m. (hence) the number " eight " Su1ryas.

गज m. a measure of length (commonly Gaz , equal to two cubits = 1 3/4 Or 2 हस्तs) L.

गज m. a mound of earth (sloping on both sides) on which a house may be erected Jyot.

गज m. = -पुटSee.

गज m. (in music) a kind of measure

गज m. N. of a man MBh. vi , 3997

गज m. of an असुर(conquered by शिव) Ka1s3i1Kh. lxviii

गज m. of an attendant on the sun L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the name of an asura. भा. XI. १२. 6.
(II)--a pupil of रथीतर. Br. II. ३५. 4.
(III)--a son of Uttama Manu. Br. II. ३६. ३९.
(V)--a son of मृग (नाग). Br. III. 7. ३३२.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gaja : m. A monkey-chief.

One of the monkey-chiefs (vānarendra) of great prowess; he came to Rāma with a hundred crores of monkeys 3. 267. 3.


_______________________________
*1st word in left half of page p15_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gaja : m. A monkey-chief.

One of the monkey-chiefs (vānarendra) of great prowess; he came to Rāma with a hundred crores of monkeys 3. 267. 3.


_______________________________
*1st word in left half of page p15_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gaja, the common name of the elephant in Epic[१] and later Sanskrit, is only found in the late Adbhuta Brāhmaṇa.[२] See Hastin.

  1. Hopkins, Journal of the American Oriental Society, 13, 265, 269.
  2. Indische Studien, 1, 39.
"https://sa.wiktionary.org/w/index.php?title=गज&oldid=498684" इत्यस्माद् प्रतिप्राप्तम्