यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजकन्दः, पुं, (गज इव स्थूलः गजस्य दन्त इव वा कन्दो यस्य ।) हस्तिकन्दः । इति राज- निर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजकन्द¦ पु॰ गजो गजदन्त इव कन्दोऽस्य। (हातिकां दा) हस्तिकन्दे वृक्षे राजनि

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजकन्द¦ m. (-न्दः) A large esculent root, a sort of arum. E. गज, and कन्द root.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजकन्द/ गज--कन्द m. (= हस्ति-क्)a kind of bulbous plant L.

"https://sa.wiktionary.org/w/index.php?title=गजकन्द&oldid=498686" इत्यस्माद् प्रतिप्राप्तम्