यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजकर्ण¦ पु॰ गजस्य कर्ण इव कर्णोऽस्य।

१ यक्षभेदे
“कुस्तुम्बरुःपिशाचश्च गजकर्णो विशालकः” भा॰ स॰

१० अ॰। यक्ष-कथने।

२ औषधिभेदे स्त्री ङीप्।
“गजकर्णी तु ति-क्तोष्णा तथा वातकफान् जयेत्। शीतज्वरहरास्वादुः पाके तस्यास्तु कन्दकः। पाण्डुरोगकृमिप्लीहा-गुल्मानाहोदरापहः। ग्रहण्यर्शोविकारघ्नो वनशूरण-कन्दवत्” भावप्र॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजकर्ण/ गज--कर्ण m. " elephant-ear " , N. of a यक्षMBh. ii , 397

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--city of, in atalam. फलकम्:F1: Br. II. २०. ३२.फलकम्:/F IV tala or Gabhastalam. फलकम्:F2: वा. ५०. ३१.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GAJAKARṆA : A yakṣa in Kubera's assembly. (Sabhā Parva, Chapter 10, Verse 16).


_______________________________
*3rd word in right half of page 271 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गजकर्ण&oldid=498687" इत्यस्माद् प्रतिप्राप्तम्