यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजकूर्म्माशी, [न्] पुं, (गजश्च कूर्म्मश्च तौ गज- कूर्म्मौ । तौ अश्नातीति । अश ग भोजने + णिनि ।) गरुडः । इति शब्दरत्नावली ॥ (पुरा हि कदाचित् विभावसुसुप्रतीकनामानौ द्वौ भ्रातरौ ब्राह्मणकुमारौ पितृधनार्थमन्योन्य- मभिशप्तौ गजत्वं कूर्म्मत्वं च गतावपि पूर्ब्बवैर- मनुस्मरन्तो सुचिरं युध्यमानौ प्रजापतिकश्यपा- दिष्टेन पतगेश्वरेण गरुडेन भक्षितौ । एतद्वि- वरणन्तु महाभारतीयादिपर्व्वणि सौपर्णे २९ अध्याये सविस्तरं दर्शनीयम् ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजकूर्म्माशिन्¦ पु॰ गजश्च कूर्म्मश्च तौ अश्नाति अश--भो-जने णिनि।

१ गरुडे शब्दरत्ना॰ गजकच्छपभोजीत्या-दयोऽप्यत्र। तौ च विभावसुप्रतीकमुनी अन्योन्यशापाद्गजंकूर्न्मतां प्राप्तौ गरुडेन भक्षितौ यथाह भा॰आ॰

२९ अ॰
“आसीद्विभावसुर्नाम भहर्विः कोपनो भृशम्। भ्रातातखानुजश्चासीत् सुपतौको महावपाः। स नेच्छतिधनं भ्रात्ना सहैकस्थं महामुनिः। विभागं कीर्त्तय-त्येव सुप्ततीकी हि निव्यशः। अथाब्रवीच्च तं भ्रातासुप्रतीकं विभावसुः। विभागं बहवो मोहात् कर्त्तु-मिच्छन्ति निव्यशः। ततो विभक्तास्त्वस्योऽन्यं विरु-ध्यस्तेऽर्थमोहिताः। ततः स्वार्थपरान् मूढान् पृथ-द्भूतान् स्वकैर्धनैः। विदित्वा भेदयन्त्येतानमित्रा मित्र-रूपिणः। विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ। भिन्नानामतुलो नाशः क्षिपमेव प्रवर्त्तते। तस्माद्विमाय[Page2494-a+ 38] भ्रातॄणां न प्रशंसन्ति साधवः। गुरुशास्त्रेऽनिवद्धाना-मन्योऽन्येनाभिशङ्किनाम्। नियन्तुं नहि शक्यस्त्वंभेदतो धनमिच्छसि। यस्मात्तस्मात् सुप्रतीक! हस्तित्वंसमवाप्स्यसि। शप्तस्त्वेवं सुप्रतीको विभावसुमथाव्रवीत्। त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि। एवमन्यीऽन्य-शापात्तौ सुप्रतीकविभावसू। गजकच्छपतां प्राप्तावर्थार्थंमूढचेतसौ। रोषदोषानुषङ्गेण तिर्य्यग्योनिगतावुभौ। परस्परद्वेषरतौ प्रमाणबलदर्पितौ। सरस्यस्मिन्महा-कायौ पूर्ववैरानुसारिणौ। तयोरन्यतरः श्रीमान् समु-पैति महागजः। यस्य वृंहितशब्देन कूर्म्मोऽप्यन्त-र्ज्जलेशयः। उत्थितोऽसौ महाकायः कृत्स्नं विक्षो-भयन् सरः। यं दृष्ट्वा वेष्टितकरः पतत्येष गजोजलम्। दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्य्यवान्। विक्षोभयंस्ततो नागः सरो बहुझषाकुलम्। कूर्म्मोऽप्य-भ्युद्यतशिरा युद्धायाभ्येति वीर्य्यवान्। षडुच्छ्रितोयोजनानि गजस्तद्द्विगुणायतः। कूर्म्मस्त्रियोजनोत्-सेधो दशयोजनमण्डलः। तावुभौ युद्धसम्मत्तौ पर-स्परबधैषिणौ। उपयुज्याशु कर्मेदं साधयेहितमात्मनः। महाभ्रघनसङ्काशौ तौ भुक्त्वाऽमृतमानय”। इत्येवं पित्रानुशिष्टो गरुडस्तावभक्षयत् यथाह तत्रैव

३० अ॰।
“मक्षयामास गरुडस्तावुभौ गजकच्छपौ”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजकूर्म्माशिन्¦ m. (-शी) A name of GARURA the bird and vehicle of VISHNU. E. गज an elephant, कूर्म्म a tortoise, and अशिन् who eats; alluding to a legend of his swallowing both animals whilst engaged in a contest with each other.

"https://sa.wiktionary.org/w/index.php?title=गजकूर्म्माशिन्&oldid=320747" इत्यस्माद् प्रतिप्राप्तम्