यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजढक्का, स्त्री, (गजस्य उपरिभागे स्थिता या बृहड्ढक्का ।) गजोपरिस्थबृहड्ढक्का । तत्- पर्य्यायः । मदाम्नातः २ । इति हारावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजढक्का¦ स्त्री गजोपरिस्था ढक्का। हस्तिमदसूचनार्थकृतशब्दायां गजोपरिस्थढक्कायाम् हारा॰। [Page2494-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजढक्का¦ f. (-क्का) A kettle-drum carried on an elephant. E. गज an ele- phant, and ढक्का a large drum.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजढक्का/ गज--ढक्का f. a kettle-drum carried on an elephant L.

"https://sa.wiktionary.org/w/index.php?title=गजढक्का&oldid=498695" इत्यस्माद् प्रतिप्राप्तम्