यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजदन्तः, पुं, (गजस्य दन्तौ इव दन्तोऽस्य ।) गणेशः । इति शब्दरत्नावली ॥ (गजस्य दन्तः ।) गजसम्बन्धिदन्तः । नागदन्तः । हातिर दा~त इति भाषा । स तु द्रव्यस्थापनार्थं भित्तिस्थ- दण्डद्वयम् । दाण्डा इति भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=गजदन्तः&oldid=130944" इत्यस्माद् प्रतिप्राप्तम्