यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजदानम्, क्ली, (गजस्य दानं मदः गजकटा- दिभ्यः क्षरितो मद इत्यर्थः ।) हस्तिमदः । इति राजनिर्घण्टः ॥ (तस्य प्रस्रवणस्थानानि । यथा, -- “करात् कटाभ्यां मेढ्राच्च नेत्राभ्याञ्च मदच्युतिः ।” इति पालकाव्यम् ॥ तथा च रघुः । ४ । ४५ । “स सैन्यपरिभोगेण गजदानसुगन्धिना । कावेरीं सरितां पत्यः शङ्कनीयामिवाऽकरोत् ॥” गजस्य हस्तिनो दानं प्रदानम् । गजसम्पदानम् । इति व्युत्पत्तिलभ्योऽर्थः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजदान¦ न॰

६ त॰।

१ हस्तिमदे। तस्य प्रस्रवणस्थानञ्च
“करात् कटाभ्यां मेढ्राच्च नेत्राभ्याञ्च मदस्रुतिः” पाल-काव्ये उक्तम्।

६ त॰।

२ हस्तिनो विसर्गे च।
“गां पुच्छे करिणं करे इत्युक्तेः तस्य करावच्छेदेनग्राहकेण स्पर्शनेन तस्य दानं विहितम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजदान¦ n. (-नं) The liquor exuding from an elephant's temples. E. गज and दान the same.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजदान/ गज--दान n. the exudation from an elephant's temples L.

"https://sa.wiktionary.org/w/index.php?title=गजदान&oldid=498699" इत्यस्माद् प्रतिप्राप्तम्