यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजनासा¦ स्त्री

६ त॰। गजस्य शुण्डे। सा इव ऊरुर्यस्याःगजनासोरु (रू) करिशुण्डतुल्यनाकायां स्त्रियाम्। उप-मानपूर्वकत्वात् वा ऊङ्।
“धर्मस्तु गजनासोरु! सद्भि-राचरितः पुरा” रामा॰

२ ,

३० ,

३० ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजनासा/ गज--नासा f. the trunk of an elephant R. ii , 30 , 30.

"https://sa.wiktionary.org/w/index.php?title=गजनासा&oldid=498701" इत्यस्माद् प्रतिप्राप्तम्