यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजपादपः, पुं, (गजस्य नाम्ना ख्यातः पादपः गजप्रियः पादपो वा ।) स्थालीवृक्षः । इति भावप्रकाशः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजपादप¦ पु॰ गजप्रियः पादपः शा॰ त॰। (खुलकुङि) ख्याते स्थालीवृक्षे भावप्र॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजपादप/ गज--पादप m. " elephant-tree " , Bignonia suaveolens Bhpr.

"https://sa.wiktionary.org/w/index.php?title=गजपादप&oldid=498704" इत्यस्माद् प्रतिप्राप्तम्