यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजपुर¦ न॰ गजस्य हस्तिनामनृपस्य पुरम्।
“युधिष्ठिरराजधान्याम् (दिल्ली)
“स निर्ययौ गजपुराद्याजकैःपरिवारितः” भा॰ आनु॰

१६

७ अ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजपुर/ गज--पुर n. the town called after the elephant( i.e. हास्तिन-पुर) MBh. xiii , 7711.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gajapura, Gajasāhvaya, Gajāhvaya, : nt.: See Hāstinapura.


_______________________________
*1st word in right half of page p525_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gajapura, Gajasāhvaya, Gajāhvaya, : nt.: See Hāstinapura.


_______________________________
*1st word in right half of page p525_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गजपुर&oldid=498709" इत्यस्माद् प्रतिप्राप्तम्