यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजभक्षकः, पुं, (गजेन हस्तिना भक्ष्यते इति । भक्ष + कर्म्मणि अप् ततः कप् स्वार्थे कन् वा । यद्वा गजः हस्ती भक्षकोऽस्य ।) अस्वत्थवृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजभक्षक¦ पु॰ गजो भक्षकोऽस्य। अश्वत्थवृक्षे राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजभक्षक¦ m. (-कः) The sacred fig tree. E. गज, and भक्षक eater; the young branches of the Pipal being the elephant's favourite food.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजभक्षक/ गज--भक्षक m. " elephant's (favourite) food " , Ficus religiosa L.

"https://sa.wiktionary.org/w/index.php?title=गजभक्षक&oldid=498712" इत्यस्माद् प्रतिप्राप्तम्