यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजभक्षकः, पुं, (गजेन हस्तिना भक्ष्यते इति । भक्ष + कर्म्मणि अप् ततः कप् स्वार्थे कन् वा । यद्वा गजः हस्ती भक्षकोऽस्य ।) अस्वत्थवृक्षः । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=गजभक्षकः&oldid=130958" इत्यस्माद् प्रतिप्राप्तम्