यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजभक्षा, स्त्री, (गजेन भक्ष्यतेऽसौ । भक्ष् + अप् + टाप् ।) शल्लकीवृक्षः । इति शब्दरत्नावली ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजभक्षा¦ f. (-क्षा) The gum olibanum tree: see गजप्रिय। E. गज an ele- phant and भक्षा food; also गजभक्ष्या।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजभक्षा/ गज--भक्षा f. (= -प्रिया)the gum Olibanum tree L.

"https://sa.wiktionary.org/w/index.php?title=गजभक्षा&oldid=320959" इत्यस्माद् प्रतिप्राप्तम्