यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजमाचलः, पुं, स्त्री, (मच् + भावे घञ् माचः । गजस्य हस्तिनः माचं दम्भं लाति आदत्ते लुनाति वा बाहुलकात् डः ।) सिंहः । इति हारावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजमाचल¦ पुंस्त्री मच--कल्कने घञ् माचः गजस्य माचंशाठ्यं लुनाति लू--बा॰ ड।

१ सिंहे हारा॰ स्त्रियांजातित्वात् ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजमाचल¦ m. (-लः) A lion. E. गज an elephant, मा fortune, and चल what goes: the destroyer of the elephant.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजमाचल/ गज--माचल m. = करि-म्See. L.

"https://sa.wiktionary.org/w/index.php?title=गजमाचल&oldid=498715" इत्यस्माद् प्रतिप्राप्तम्