यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजमुक्ता¦ स्त्री गजे तत्कुम्भे जाता मुक्ता। हस्तिकुम्भजातेमुक्ताभेदे
“मुक्ताफलैः किशरिणां किराता” कुमा॰ व्या॰ म-ल्लिनाथधृतवाक्यम्
“करीन्द्रजामूतवराहशङ्खमत्स्याहिशु-क्त्युद्भववेणुजानि। मुक्ताफलानि प्रथितानि लोके देवां तुशुक्त्युद्भवमेव भूरि” मुक्तैव स्वार्थे क ठञ्। गजमौक्तिकमप्यत्र।
“गजमौक्तिकावलियुतेन वक्षसा” किरा॰ मल्लि-नाथतद्व्या॰ करिणां मुक्तायोनित्वे प्रमाणमाहागस्त्यः
“जीमूतकरिमत्स्याहिवंशशङ्खवराहजाः। शुक्त्युद्भवाश्च-विज्ञेया अष्टौ मौक्तिकयोनयः”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजमुक्ता¦ f. (-क्ता) A pearl, supposed to be found in the head of an ele- phant. E. गज, and मुक्ता a pearl.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजमुक्ता/ गज--मुक्ता f. pearl supposed to be found in the projections of an elephant's forehead L.

"https://sa.wiktionary.org/w/index.php?title=गजमुक्ता&oldid=498716" इत्यस्माद् प्रतिप्राप्तम्