यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजमोटनः, पुं, स्त्री, (गजं हस्तिनं मोटयति मर्द्दयतीति । मुट् मर्द्दने + कर्त्तरि ल्युः ।) सिंहः । इति शब्दमाला ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजमोटन¦ पुंस्त्री॰ गजं मोटयति चु॰ मुट--क्षोदे ल्यु।

१ सिंहे शब्दमा॰। स्त्रियां जातित्वात् ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजमोटन¦ m. (-नः) A lion. E. गज an elephant, मुट् to run away, in the causal from, affix ल्युट्; or with मुच् to go, गजमोचन as it is some- times read.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजमोटन/ गज--मोटन m. = -माचलL.

"https://sa.wiktionary.org/w/index.php?title=गजमोटन&oldid=498719" इत्यस्माद् प्रतिप्राप्तम्