यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजव्रज¦ mfn. (-जः-जा-जं) Who walks like an elephant. n. (-जं)
1. A troop of elephants. 2, The pace of an elephant. E. गज, and व्रज a number or going, who goes, &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजव्रज/ गज--व्रज mfn. walking like an elephant W.

गजव्रज/ गज--व्रज n. the pace of an elephant W.

गजव्रज/ गज--व्रज n. a troop of elephants W.

"https://sa.wiktionary.org/w/index.php?title=गजव्रज&oldid=498727" इत्यस्माद् प्रतिप्राप्तम्