यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाख्यः, पुं, (गजाख्यया आख्यातः गजेन सह आख्या यस्येति वा गजकर्णवदस्य पत्त्राकारत्वा- त्तथात्वमिति केचित् ।) चक्रमर्द्दवृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाख्य¦ पु॰ गजं गजकर्णमाख्याति पत्रेण आ + ख्या--क।

१ चक्रमर्दवृक्षे राजनि॰। तस्य पत्रस्य गजकर्ण्णतुल्या-कारत्वात् तथात्वम्।

२ गजतुल्यनामनि हस्तिनापुरे न॰

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाख्य/ गजा m. " named after an elephant(See. गज-स्कन्ध)" , Cassia Alata or Tora L.

"https://sa.wiktionary.org/w/index.php?title=गजाख्य&oldid=321181" इत्यस्माद् प्रतिप्राप्तम्