यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाजीवः, पुं, (आजीव्यतेऽस्मादनेन वा आजीवः आ + जीव् + कर्म्मण्यप् । गजः आजीवः जीव- नोपायोऽस्य । गजपरिचालनपालनादिकार्य्य- मालम्ब्य आजीवतीति । जीव् + कर्त्तरि अच् वा ।) हस्तिपालकः । तत्पर्य्याया । आधोरणः २ हस्तिपकः ३ इभपालकः ४ । इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाजीव¦ पु॰ गजैस्तत्पालनादिभिराजीव्यते जीव--घञ्।

१ हस्तिपालके हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाजीव¦ m. (-वः) An elephant keeper or driver. E. गज and आजीव who lives; who gets his livelihood by elephants.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाजीव/ गजा m. " getting his livelihood by elephants " , an elephant-keeper or driver L.

"https://sa.wiktionary.org/w/index.php?title=गजाजीव&oldid=498732" इत्यस्माद् प्रतिप्राप्तम्