यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाशना, स्त्री, (अश्नातीति । अश ग भोजने + कर्त्तरि ल्युः । गजः अशनो भक्षको यस्याः ।) भङ्गा । इति शब्दचन्द्रिका ॥ (यस्मिन्नियं व्यवह्रि- यते तद्यथा, -- “गजाशना-कुम्भिक-दाडिमानां रसैः कृते तैलघृते सदध्नि ॥” इति सुश्रुते उत्तरतन्त्रे चत्वारिंशत्तमेऽध्याये ॥) शल्लकीवृक्षः । पद्ममूलम् । इति रत्नमाला ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाशना/ गजा f. = ज-प्रियाSus3r. vi , 40 , 150

गजाशना/ गजा f. hemp L.

गजाशना/ गजा f. a lotus-root L.

"https://sa.wiktionary.org/w/index.php?title=गजाशना&oldid=321262" इत्यस्माद् प्रतिप्राप्तम्