यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाह्वम्, क्ली, (गजेन गजनाम्ना आहूयते इति गजेन सह आह्वा संज्ञा यस्य इति वा ।) हस्तिनापुरम् । इति मेदिनी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाह्व¦ न॰ गजसहिता आह्वा यस्य शाक॰ त॰।

१ हस्ति-नापुरे मेदि॰। गजाह्वयमयत्र।
“युधिष्ठिरस्यानुमतेवनवासात् गजाह्वयम्” भा॰ व॰

६ अ॰।

२ तत्पुरयुक्तेदेशभेदे तद्वासिषु तन्नृपेषु च पु॰ बहुव॰, स च देशःवृहत्सं॰

१४ अ॰ कूर्मविभागे मध्यस्थतयोक्तः।
“गजा-ह्वयाश्चेति मव्यमिदम्”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाह्व¦ n. (-ह्वं) The city Hastinapur. f. (-ह्वा) A plant: see गजपिप्पली। E. गज, and आह्वा a name: see गजसाह्वय।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाह्व/ गजा n. = ज-सा-ह्वयL.

"https://sa.wiktionary.org/w/index.php?title=गजाह्व&oldid=321287" इत्यस्माद् प्रतिप्राप्तम्