यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनम्, क्ली, (गण्यते इति । गण + भावे ल्युट् ।) संख्यानम् । गणा ठिक् देया इति च भाषा ॥ यथा, विश्वसारतन्त्रे । “येनैव लिखनं कुर्य्यात्तेनैव गणनं स्मृतम् ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणन¦ न॰ गण--भावे ल्युट्। सङ्ख्याकरणे सङ्ख्याने(गोणा)
“येनैव लिखितं कुर्य्यात् तेनैव गणनं भवेत्” विश्वसारत॰। युच्। गणनाप्यत्र स्त्री।
“यदि त्रिलोकीगणनापरा स्यात्” नैष॰
“व्याजपर्वगणनामिवोद्वहन्” रघुः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणन¦ nf. (-नं-ना)
1. Counting, enumerating.
2. Arithmetic. E. गण् to count, युच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनम् [gaṇanam], [गण्-भावे ल्युट्]

Counting, calculation.

Adding, enumerating.

Considering, supposing, regarding.

Believing, thinking.

Account. -ना Calculation, consideration, regard, account; का वा गणना सचेतनेषु अपगतचेतनान्यपि संघट्टयितुमलम् (मदनः) K.157 (what need we say of &c.; cf. कथा.); तन्त्रिणां वा तृणानां वा राजन्का गणना रणे Rāj. T.5.39; Me.1,89; R.11.66; Śi.16. 59; Amaru.67. -Comp. -गतिः f. = गणगति q. v.

पतिः an arithmetician,

an epithet of Gaṇeśa. -पत्रिका reckoning book; Rāj. T.6.36. -महामात्र: a minister of finance.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणन n. reckoning , counting , calculation Pa1n2. 5-4 , 17 Pan5cat. Hit.

"https://sa.wiktionary.org/w/index.php?title=गणन&oldid=498767" इत्यस्माद् प्रतिप्राप्तम्