यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणना, स्त्री, (गण + युच् टाप् च ।) गणनम् । संख्या । (यथा, नैषधे । ३ । ४० । “यदि त्रिलोकी गणनापरा स्या- त्तस्याः समाप्तिर्यदि नायुषः स्यात् । पारे परार्द्धं गणितं यदि स्यात् गणेयनिःशेषगुणोऽपि स स्यात् ॥”)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणना f. id. MBh. iii Megh. Ragh. etc.

गणना f. the being enumerated among (in comp. ) Ragh. viii , 94

गणना f. considering , supposing Das3. vii , 185 Hit.

गणना f. regarding , taking notice of( gen. ) , consideration Prab. i , 20/21 Ra1jat. v , 308.

गणना f. of नSee.

"https://sa.wiktionary.org/w/index.php?title=गणना&oldid=498768" इत्यस्माद् प्रतिप्राप्तम्