यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनीयम्, त्रि, (गण + अनीयर् ।) गणनार्हम् । संख्येयम् । तत्पर्य्यायः । गणेयम् २ । इत्यमरः । ३ । १ । ६४ ॥ गणितव्यम् ३ गण्यम् ४ । इति व्याकरणम् ॥ संख्येयम् ५ । इति जटाधरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनीय वि।

गणयितुं_शक्यम्

समानार्थक:गणनीय,गणेय

3।1।64।2।1

परः शताद्यास्ते येषां परा संख्या शतादिकात्. गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनीय¦ त्रि॰ गणयितुमर्हति गण--अनीयर्। गणनार्हेअमरः। यत्, गण्य, तव्य गणितव्य तदर्थे त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनीय¦ mfn. (-यः-यी-यं)
1. Numerable, to be counted or reckoned.
2. To be classed. E. गण् to count, and अनीयर् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनीय [gaṇanīya], pot. p.

Calculable, to be counted or reckoned.

To be classed.

Numerable.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनीय mfn. to be counted or reckoned or classed , calculable L. (See. गणेय.)

"https://sa.wiktionary.org/w/index.php?title=गणनीय&oldid=498771" इत्यस्माद् प्रतिप्राप्तम्